A 475-35 Gaṇḍakīstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/35
Title: Gaṇḍakīstotra
Dimensions: 20 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1410
Remarks:
Reel No. A 475-35 Inventory No. 21404
Title Gaṇḍakīstotra
Author Raṇabahādura Sena
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.0 x.10 0 cm
Folios 3
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin under the abbreviaion gaṃ. sto and in the lower right-hand margin under the word rāmaḥ
King Mahādattasena
Place of Deposit NAK
Accession No. 1/1410
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
yasyās tattvaṃ jalānāṃ hariharavidhayo ʼnveṣayaṃto nimagnā
nāpus tepus taps te yadupalatanavaś cakriṇo lajjamānāḥ ||
āsīt tat te papobhir vapuṣi naraharer bījam ādyaṃ nadīnām
apbinduḥ sarvatāpaṃ haratu harisarit gaṇḍakī puṇyatoyā⟨ḥ⟩ 1
yaḥ khedaḥ prādurāsīn muradanujaripos taptagaṃḍāt tapogner
yc cānaṃdātmanityaṃ niravadhivimalaṃ nirguṇaṃ brahmatatvaṃ |
āvirbhūtaṃ jalāṃtarhimagiriśikhare jyotir udyatkṛśānos
tat sarvaṃ teʼṃba rūpaṃ diśatu kim api śaṃ kālarogāturāṇām 2 (fol 1v1–6)
End
chatraṃ śailādhirājaḥ śitatalaśikate cāmare cārughoṣo
viprāśīrvādanādo laharikalakalo hṛdyavīṇāninādaḥ
ājñācakrañ ca cakraṃ duritacayacamūccāṭane śailanadyaḥ
senās tvaṃ brahmarājñī vihara mama manovāṭikāyām ajsram || 8 ||
yaḥ pathet snānadānādau gaṇḍakyāḥ stavanāṣṭakaṃ ||
†mukhevāsī† gṛhe lakṣmīḥ karasthās tasya siddhayaḥ || 9 || || (fol 2v6–3r1)
Colophon
iti śrīmanmakavānibhūpālacūḍāmaṇiśrīmanmahārājādhirājaśrīmahādattasenadeva-kumāraśrīraṇabahādū(!)rasenakṛtaṃ gaṇḍakīstotraṃ samāptam || || śubham || || || || (fol 3r1–3)
Microfilm Details
Reel No. A 475/35
Date of Filming 07-01-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 29-06-2009
Bibliography