A 475-35 Gaṇḍakīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/35
Title: Gaṇḍakīstotra
Dimensions: 20 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1410
Remarks:


Reel No. A 475-35 Inventory No. 21404

Title Gaṇḍakīstotra

Author Raṇabahādura Sena

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x.10 0 cm

Folios 3

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviaion gaṃ. sto and in the lower right-hand margin under the word rāmaḥ

King Mahādattasena

Place of Deposit NAK

Accession No. 1/1410

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ  ||

yasyās tattvaṃ jalānāṃ hariharavidhayo ʼnveṣayaṃto nimagnā

nāpus tepus taps te yadupalatanavaś cakriṇo lajjamānāḥ ||

āsīt tat te papobhir vapuṣi naraharer bījam ādyaṃ nadīnām

apbinduḥ sarvatāpaṃ haratu harisarit gaṇḍakī puṇyatoyā⟨ḥ⟩ 1

yaḥ khedaḥ prādurāsīn muradanujaripos taptagaṃḍāt tapogner

yc cānaṃdātmanityaṃ niravadhivimalaṃ nirguṇaṃ brahmatatvaṃ |

āvirbhūtaṃ jalāṃtarhimagiriśikhare jyotir udyatkṛśānos

tat sarvaṃ teʼṃba rūpaṃ diśatu kim api śaṃ kālarogāturāṇām 2 (fol  1v1–6)

End

chatraṃ śailādhirājaḥ śitatalaśikate cāmare cārughoṣo

viprāśīrvādanādo laharikalakalo hṛdyavīṇāninādaḥ

ājñācakrañ ca cakraṃ duritacayacamūccāṭane śailanadyaḥ

senās tvaṃ brahmarājñī vihara mama manovāṭikāyām ajsram || 8 ||

yaḥ pathet snānadānādau gaṇḍakyāḥ stavanāṣṭakaṃ ||

†mukhevāsī† gṛhe lakṣmīḥ karasthās tasya siddhayaḥ || 9 ||       || (fol  2v6–3r1)

Colophon

iti śrīmanmakavānibhūpālacūḍāmaṇiśrīmanmahārājādhirājaśrīmahādattasenadeva-kumāraśrīraṇabahādū(!)rasenakṛtaṃ gaṇḍakīstotraṃ samāptam ||       || śubham ||     ||       ||        || (fol 3r1–3)

Microfilm Details

Reel No. A 475/35

Date of Filming 07-01-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 29-06-2009

Bibliography